Commiphora wightii - Guggulu
गुग्गुलु
गुग्गुलु, र्देवधूपश्च, कौशिकः, पुरः
कुम्भोलूखलकं, महिषाक्षः, पलङ्कषः
महिषाक्षो, महानीलः, कुमुदः
Commiphora wightii
Guggulu
ഗുഗ്ഗുലു
गुग्गुलुर्विशदस्तिक्तो वीर्योष्णःपित्तलः सरः |
कषायः कटुकः पाके कटू रूक्षो लघुः परः |
भग्नसन्धानकृद्वृष्यः सूक्ष्मः स्वर्योरसायनः |
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ||
मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान् |
पिडकाग्रन्थिशोफार्शोगण्डमालाकृमीञ्जयेत् ||
माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा |
तिक्तत्वाद् कफजित्तेन गुग्गुलुःसर्वदोषहा ||
(Bhavaprakash)
"Guggulu Medho Anilaharanam"
(Charakacharya)
Gugglu the best drug for excessive medas
Anti inflammatory, Analgesic, Clears channels of body ,Sandhaneya